दुर्गा

विकिपिडिया नं

दुर्गा हिन्दू धर्म कथं छम्ह देवी ख। वय्‌कलं दैत्य महिषासुरयात स्याना लोकया कल्याण यानादिगु ख।

खँग्वःयागु उत्पत्ति व छ्येलेज्या[सम्पादन]

उत्पत्ति व विकास[सम्पादन]

थ्व खँग्वयागु छ्येलेज्या दक्ले न्ह्य संस्कृतय् जुगु ख। लिपा थ्व खँग्वयागु तत्सम खँग्वया रुपे यक्व भासे, यक्व कथलं छ्येलेज्या जुल।

छ्येलेज्या[सम्पादन]

थ्व खँग्वयागु छ्येलेज्या संस्कृतय् व संस्कृत नाप स्वापू दुगु व संस्कृत नं बुया वगु भाषे जुगु खने दु।

मेमेगु नां[सम्पादन]

दुर्गाया मेमेगु नां क्वे बियातगु श्लोकं ब्यु[१]-

  • ॐ श्रियै नमः .
  • ॐ उमायै नमः .
  • ॐ भारत्यै नमः .
  • ॐ भद्रायै नमः .
  • ॐ शर्वाण्यै नमः .
  • ॐ विजयायै नमः .
  • ॐ जयायै नमः .
  • ॐ वाण्यै नमः .
  • ॐ सर्वगतायै नमः .
  • ॐ गौर्यै नमः .
  • ॐ वाराह्यै नमः .
  • ॐ कमलप्रियायै नमः .
  • ॐ सरस्वत्यै नमः .
  • ॐ कमलायै नमः .
  • ॐ मायायै नमः .
  • ॐ मातंग्यै नमः .
  • ॐ अपरायै नमः .
  • ॐ अजायै नमः .
  • ॐ शांकभर्यै नमः .
  • ॐ शिवायै नमः .
  • ॐ चण्डयै नमः .
  • ॐ कुण्डल्यै नमः .
  • ॐ वैष्णव्यै नमः .
  • ॐ क्रियायै नमः .
  • ॐ श्रियै नमः .
  • ॐ ऐन्द्रयै नमः .
  • ॐ मधुमत्यै नमः .
  • ॐ गिरिजायै नमः .
  • ॐ सुभगायै नमः .
  • ॐ अंबिकायै नमः .
  • ॐ तारायै नमः .
  • ॐ पद्मावत्यै नमः .
  • ॐ हंसायै नमः .
  • ॐ पद्मनाभसहोदर्यै नमः .
  • ॐ अपर्णायै नमः .
  • ॐ ललितायै नमः .
  • ॐ धात्र्यै नमः .
  • ॐ कुमार्यै नमः .
  • ॐ शिखवाहिन्यै नमः .
  • ॐ शांभव्यै नमः .
  • ॐ सुमुख्यै नमः .
  • ॐ मैत्र्यै नमः .
  • ॐ त्रिनेत्रायै नमः .
  • ॐ विश्वरूपिण्यै नमः .
  • ॐ आर्यायै नमः .
  • ॐ मृडान्यै नमः .
  • ॐ हींकार्यै नमः .
  • ॐ क्रोधिन्यै नमः .
  • ॐ सुदिनायै नमः .
  • ॐ अचलायै नमः .
  • ॐ सूक्ष्मायै नमः .
  • ॐ परात्परायै नमः .
  • ॐ शोभायै नमः .
  • ॐ सर्ववर्णायै नमः .
  • ॐ हरप्रियायै नमः .
  • ॐ महालक्ष्म्यै नमः .
  • ॐ महासिद्धयै नमः .
  • ॐ स्वधायै नमः .
  • ॐ स्वाहायै नमः .
  • ॐ मनोन्मन्यै नमः .
  • ॐ त्रिलोकपालिन्यै नमः .
  • ॐ उद्भूतायै नमः .
  • ॐ त्रिसन्ध्यायै नमः .
  • ॐ त्रिपुरान्तक्यै नमः .
  • ॐ त्रिशक्त्यै नमः .
  • ॐ त्रिपदायै नमः .
  • ॐ दुर्गायै नमः .
  • ॐ ब्राह्मयै नमः .
  • ॐ त्रैलोक्यवासिन्यै नमः .
  • ॐ पुष्करायै नमः .
  • ॐ अत्रिसुतायै नमः .
  • ॐ गूढ़ायै नमः .
  • ॐ त्रिवर्णायै नमः .
  • ॐ त्रिस्वरायै नमः .
  • ॐ त्रिगुणायै नमः .
  • ॐ निर्गुणायै नमः .
  • ॐ सत्यायै नमः .
  • ॐ निर्विकल्पायै नमः .
  • ॐ निरंजिन्यै नमः .
  • ॐ ज्वालिन्यै नमः .
  • ॐ मालिन्यै नमः .
  • ॐ चर्चायै नमः .
  • ॐ क्रव्यादोप निबर्हिण्यै नमः .
  • ॐ कामाक्ष्यै नमः .
  • ॐ कामिन्यै नमः .
  • ॐ कान्तायै नमः .
  • ॐ कामदायै नमः .
  • ॐ कलहंसिन्यै नमः .
  • ॐ सलज्जायै नमः .
  • ॐ कुलजायै नमः .
  • ॐ प्राज्ञ्यै नमः .
  • ॐ प्रभायै नमः .
  • ॐ मदनसुन्दर्यै नमः .
  • ॐ वागीश्वर्यै नमः .
  • ॐ विशालाक्ष्यै नमः .
  • ॐ सुमंगल्यै नमः .
  • ॐ काल्यै नमः .
  • ॐ महेश्वर्यै नमः .
  • ॐ चण्ड्यै नमः .
  • ॐ भैरव्यै नमः .
  • ॐ भुवनेश्वर्यै नमः .
  • ॐ नित्यायै नमः .
  • ॐ सानन्दविभवायै नमः .
  • ॐ सत्यज्ञानायै नमः .
  • ॐ तमोपहायै नमः .
  • ॐ महेश्वरप्रियंकर्यै नमः .
  • ॐ महात्रिपुरसुन्दर्यै नमः .
  • ॐ दुर्गापरमेश्वर्यै नमः .


दुर्गाया वर्णन[सम्पादन]

स्कन्दपुराणय् दुर्गाया वर्णन दुर्गासहस्रनामस्तोत्रम्‌य् यानातगु दु। स्कन्दपुराणया वर्णन थ्व कथं दु [२]-

.. दुर्गासहस्रनामस्तोत्रम् .. .. श्रीः .. .. श्री दुर्गायै नमः .. .. अथ श्री दुर्गासहस्रनामस्तोत्रम् .. नारद उवाच - कुमार गुणगम्भीर देवसेनापते प्रभो . सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् .. १.. गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा . मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि .. २.. स्कन्द उवाच - शृणु नारद देवर्षे लोकानुग्रहकाम्यया . यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् .. ३.. माता मे लोकजननी हिमवन्नगसत्तमात् . मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया .. ४.. महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् . स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् .. ५.. नगानामधिराजस्तु हिमवान् विरहातुरः . स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः .. ६.. त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः . प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज .. ७.. बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी . सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना .. ८.. इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् . तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी .. ९.. मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् . तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि .. १०.. इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा . नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् .. ११.. मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् . सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् .. १२.. दुर्गादेवी समाख्याता हिमवानृषिरुच्यते . छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा .. १३.. ऋषिच्छन्दांसि - अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य . हिमवान् ऋषिः . अनुष्टुप् छन्दः . दुर्गाभगवती देवता . श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः . श्रीभगवत्यै दुर्गायै नमः . देवीध्यानम् ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् . सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः .. श्री जयदुर्गायै नमः . ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला . शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा .. १.. अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका . अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला .. २.. एकानेकविभागस्था मायातीता सुनिर्मला . महामाहेश्वरी सत्या महादेवी निरञ्जना .. ३.. काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता . सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता .. ४.. शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा . व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला .. ५.. अनादिनिधनाऽमोघा कारणात्मकलाकुला . ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया .. ६.. प्राणेश्वरप्रिया नम्या महामहिषघातिनी . प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी .. ७.. सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी . सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी .. ८.. अङ्गदादिधरा चैव तथा मुकुटधारिणी . सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते .. ९.. चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी . महामाया सदुष्पारा मूलप्रकृतिरीशिका .. १०.. संसारयोनिः सकला सर्वशक्तिसमुद्भवा . संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा .. ११.. प्राणशक्तिश्च सेव्या च योगिनी परमाकला . महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा .. १२.. अनाद्यनन्तविभवा परार्था पुरुषारणिः . सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया .. १३.. शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा . प्रधानपुरुषातीता प्रधानपुरुषात्मिका .. १४.. पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी . पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता .. १५.. जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी . वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी .. १६.. क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा . मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका .. १७.. प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते . महामाया नगोत्पन्ना तामसी च ध्रुवा तथा .. १८.. व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा . प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी .. १९.. सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी . ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी .. २०.. अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया . महालक्ष्मी समुद्भावभावितात्मामहेश्वरी .. २१.. महाविमानमध्यस्था महानिद्रा सकौतुका . सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा .. २२.. अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी . अनेकानेकहस्ता च कालत्रयविवर्जिता .. २३.. ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका . ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता .. २४.. व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता . ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी .. २५.. धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका . अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा .. २६.. ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी . भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका .. २७.. महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी . सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा .. २८.. महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी . ईश्वरार्धासनगता माहेश्वरपतिव्रता .. २९.. संसारशोषिणी चैव पार्वती हिमवत्सुता . परमानन्ददात्री च गुणाग्र्या योगदा तथा .. ३०.. ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा . अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा .. ३१.. सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी . सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला .. ३२.. वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका . वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना .. ३३.. ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता . स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः .. ३४.. सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी . पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी .. ३५.. शोभावती शाङ्करी च लोला मालाविभूषिता . परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता .. ३६.. नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका . महामहिषदर्पघ्नी पद्ममालाऽघहारिणी .. ३७.. विचित्रमुकुटा रामा कामदाता प्रकीर्तिता . पिताम्बरधरा दिव्यविभूषण विभूषिता .. ३८.. दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता . निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका .. ३९.. आदित्यवर्णा कौमारी मयूरवरवाहिनी . पद्मासनगता गौरी महाकाली सुरार्चिता .. ४०.. अदितिर्नियता रौद्री पद्मगर्भा विवाहना . विरूपाक्षा केशिवाहा गुहापुरनिवासिनी .. ४१.. महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा . भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना .. ४२.. कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी . बहुरूपा सुरूपा च विरूपा रूपवर्जिता .. ४३.. भक्तार्तिशमना भव्या भवभावविनाशिनी . सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका .. ४४.. पिकस्वनी सामगीता भवाङ्कनिलया प्रिया . दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी .. ४५.. सर्वदेवमया दक्षा समुद्रान्तरवासिनी . अकलङ्का निराधारा नित्यसिद्धा निरामया .. ४६.. कामधेनुबृहद्गर्भा धीमती मौननाशिनी . निःसङ्कल्पा निरातङ्का विनया विनयप्रदा .. ४७.. ज्वालामाला सहस्राढ्या देवदेवी मनोमया . सुभगा सुविशुद्धा च वसुदेवसमुद्भवा .. ४८.. महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा . ज्ञानज्ञेया परातीता वेदान्तविषया मतिः .. ४९.. दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता . योगमाया विभागज्ञा महामोहा गरीयसी .. ५०.. सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः . बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः .. ५१.. ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी . हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता .. ५२.. वैश्वानरी महाशूला देवसेना भवप्रिया . महारात्री परानन्दा शची दुःस्वप्ननाशिनी .. ५३.. ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी . गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता .. ५४.. हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता . जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा .. ५५.. सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा . दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा .. ५६.. पुरुषान्तर्गता चैव समाधिस्था तपस्विनी . दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः .. ५७.. सर्वभूतहृदिस्था च तथा संसारतारिणी . वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता .. ५८.. ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी . हिरण्मयी महादात्री संसारपरिवर्तिका .. ५९.. सुमालिनी सुरूपा च भास्विनी धारिणी तथा . उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी .. ६०.. सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा . सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी .. ६१.. जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया . विमानस्था विशोका च शोकनाशिन्यनाहता .. ६२.. हेमकुण्डलिनी काली पद्मवासा सनातनी . सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया .. ६३.. ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी . व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः .. ६४.. क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता . अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी .. ६५.. गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी . भगिनी च निराधारा निराहारा प्रकीर्तिता .. ६६.. निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका . स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता .. ६७.. परावरविधानज्ञा महापुरुषपूर्वजा . परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया .. ६८.. विद्यामयी सहस्राक्षी सहस्रवदनात्मजा . सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया .. ६९.. ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका . महाश्रया महामन्त्रा महादेवमनोरमा .. ७०.. व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा . विश्वेश्वरी भगवती सकला कालहारिणी .. ७१.. सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी . प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा .. ७२.. कामदा कनका कान्ता कञ्जगर्भप्रभा तथा . पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा .. ७३.. सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता . पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा .. ७४.. वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा . मनोहरा महोरस्का तामसी वेदरूपिणी .. ७५.. वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी . योगेश्वरेश्वरी माया महाशक्तिर्महामयी .. ७६.. विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी . सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा .. ७७.. भारती परमानन्दा परावरविभेदिका . सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी .. ७८.. अनन्तानन्दविभवा हृल्लेखा कनकप्रभा . कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी .. ७९.. त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया . सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना .. ८०.. शान्ता प्रभास्वरूपा च पङ्कजायतलोचना . इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया .. ८१.. गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा . दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा .. ८२.. हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका . मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी .. ८३.. रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी . पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा .. ८४.. नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया . महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला .. ८५.. वामा च पञ्चतपसां वरदात्री प्रकीर्तिता . वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा .. ८६.. कालरात्रिर्महावेगा वीरभद्रप्रिया हिता . भद्रकाली जगन्माता भक्तानां भद्रदायिनी .. ८७.. कराला पिङ्गलाकारा कामभेत्त्री महामनाः . यशस्विनी यशोदा च षडध्वपरिवर्तिका .. ८८.. शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका . चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा .. ८९.. शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता . खगारूढा महैश्वर्या सुपद्मनिलया तथा .. ९०.. विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया . शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी .. ९१.. जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा . सर्वविज्ञानदात्री चानल्पकल्मषहारिणी .. ९२.. सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा . सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती .. ९३.. विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी . शिवाधृता लोहिताक्षी सर्पमालाविभूषणा .. ९४.. निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी . अशेषध्येयमूर्तिश्च देवतानां च देवता .. ९५.. वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी . सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता .. ९६.. शाङ्करी शान्तहृदया अहोरात्रविधायिका . विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा .. ९७.. गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता . सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता .. ९८.. सांख्ययोगसमाख्याता अप्रमेया मुनीडिता . विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता .. ९९.. शम्भुवामाङ्कगा चैव शशितुल्यनिभानना . वनमालाविराजन्ती अनन्तशयनादृता .. १००.. नरनारायणोद्भूता नारसिंही प्रकीर्तिता . दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा .. १०१.. सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया . सुवृता सुन्दरी चैव धर्मकामार्थदायिनी .. १०२.. मोक्षदा भक्तिनिलया पुराणपुरुषादृता . महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा .. १०३.. अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी . सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता .. १०४.. वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया . विचित्रगहनाधारा शाश्वतस्थानवासिनी .. १०५.. ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा . मनस्विनी मन्युमाता महामन्युसमुद्भवा .. १०६.. अमन्युरमृतास्वादा पुरन्दरपरिष्टुता . अशोच्या भिन्नविषया हिरण्यरजतप्रिया .. १०७.. हिरण्यजननी भीमा हेमाभरणभूषिता . विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा .. १०८.. महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता . दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः .. १०९.. महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता . त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया .. ११०.. शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका . चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी .. १११.. काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका . त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी .. ११२.. नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी . कौशिकी ललिता लीला परावरविभाविनी .. ११३.. वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना . सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी .. ११४.. जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका . त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता .. ११५.. सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका . सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी .. ११६.. ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी . प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना .. ११७.. मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा . वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी .. ११८.. हिमवन्मेरुनिलया कैलासपुरवासिनी . चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः .. ११९.. व्रतस्नाता धर्मशीला सिंहासननिवासिनी . वीरभद्रादृता वीरा महाकालसमुद्भवा .. १२०.. विद्याधरार्चिता सिद्धसाध्याराधितपादुका . श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका .. १२१.. महाद्भुता वारिजाक्षी सिंहवाहनगामिनी . मनीषिणी सुधावाणी वीणावादनतत्परा .. १२२.. श्वेतवाहनिषेव्या च लसन्मतिररुन्धती . हिरण्याक्षी तथा चैव महानन्दप्रदायिनी .. १२३.. वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना . परावरा वरारोहा सहस्रनयनार्चिता .. १२४.. श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया . श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी .. १२५.. श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी . रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी .. १२६.. सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी . सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी .. १२७.. गुणाभिरामा नागारिवाहना निर्जरार्चिता . नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता .. १२८.. वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी . वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा .. १२९.. माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी . गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा .. १३०.. सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा . एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी .. १३१.. धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया . धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा .. १३२.. विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा . धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा .. १३३.. धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा . कपालिनी शाकलिनी कलाकलितविग्रहा .. १३४.. सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा. कंसप्राणहरा चैव युगधर्मधरा तथा .. १३५.. युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा . स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता .. १३६.. आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा . पद्मासनगता प्रोक्ता खड्गबाणशरासना .. १३७.. शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता . शतरूपा शतावर्ता वितता रासमोदिनी .. १३८.. सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी . सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा .. १३९.. निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा . कात्यायनी चण्डिका च चण्डी हैमवती तथा .. १४०.. दाक्षायणी सती चैव भवानी सर्वमङ्गला . धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी .. १४१.. योगनिद्रा योगभद्रा समुद्रतनया तथा . देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी .. १४२.. त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका . अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी .. १४३.. कुमारलालनासक्ता हरबाहूपधानिका . विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी .. १४४.. सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा . अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना .. १४५.. कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी . कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा .. १४६.. सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी . षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा .. १४७.. भूतसेव्या भूतदात्री भूतपीडाविमर्दिका . नारदस्तुतचारित्रा वरदेशा वरप्रदा .. १४८.. वामदेवस्तुता चैव कामदा सोमशेखरा . दिक्पालसेविता भव्या भामिनी भावदायिनी .. १४९.. स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी . व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा . वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता .. १५०..

             फलश्रुतिः

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् . त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् .. १.. ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् . बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् .. २.. मारिकादिमहारोगे पठतां सौख्यदं नृणाम् . व्यवहारे च जयदं शत्रुबाधानिवारकम् .. ३.. दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् . आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् .. ४.. विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् . शुभदं शुभकार्येषु पठतां शृणुतामपि .. ५.. यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः . पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि .. ६.. तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः . यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् .. ७.. किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि . दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् .. ८.. न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे . तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् .. ९.. एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् . देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् .. १०.. इत्येतन्नगराजेन कीर्तितं मुनिसत्तम . गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् .. ११.. भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् . हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् .. १२.. .. इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ..

उपासना[सम्पादन]

हिन्दू धर्मय् दुर्गाया उपासना थी-थी कथं यायेगु खने दु। दुर्गाया दक्ले अप्व छ्येलिगु श्लोकय् छगू थ्व कथं दु[३]

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य

नारायण ऋषिः . अनुष्टुपादीनि छन्दांसि .

श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः .


श्री जगदम्बाप्रीत्यर्थे पाठे विनियोगः ..

ज्ञानिनामपि चेतांसि देवी भगवती हि सा .

बलादाकृष्य मोहाय महामाया प्रयच्छति .. १..

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि .

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्र चित्ता .. २..


सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके .

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते .. ३..


शरणागतदीनार्तपरित्राणपरायणे .

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते .. ४..


सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते .

भयेभ्यस्त्राहि नो देवी दुर्गे देवी नमोऽस्तु ते .. ५..


रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् .

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति .. ६..


सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि .

एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् .. ७..


.. इति दुर्गासप्तश्लोकी ..

लिधंसा[सम्पादन]

स्वया दिसँ[सम्पादन]

हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म