ललितविस्तर सूत्र

विकिपिडिया नं

ललितविस्तर सूत्र बुद्ध धर्मया महायान संघया परम्पराय् च्वयातःगु छगू महाकाव्य ख। थ्व महाकाव्यया खण्डत थ्व कथं दु [१]-

१ निदानपरिवर्तः प्रथमः
२ समुत्साहपरिवर्तो द्वितीयः
३ कुलपरिशुद्धिपरिवर्तस्तृतीयः
४ धर्मालोकमुखपरिवर्तश्चतुर्थः
५ प्रचलपरिवर्तः पञ्चमः
६ गर्भावक्रान्तिपरिवर्तः षष्ठः
७ जन्मपरिवर्तः सप्तमः
८ देवकुलोपनयनपरिवर्तोऽष्टमः
९ आभरणपरिवर्तो नवमः
१० लिपिशालासंदर्शनपरिवर्तो दशमः
११ कृषिग्रामपरिवर्त एकादशः
१२ शिल्पसंदर्शनपरिवर्तो द्वादशः
१३ संचोदनापरिवर्तस्त्रयोदशः
१४ स्वप्नपरिवर्तश्चतुर्दशः
१५ अभिनिष्क्रमणपरिवर्तः पञ्चदशः
१६ बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः
१७ दुष्करचर्यापरिवर्तः सप्तदशः
१८ नैरञ्जनापरिवर्तोऽष्टादशः
१९ बोधिमण्डगमनपरिवर्त एकोनविंशः
२० बोधिमण्डव्यूहपरिवर्तो विंशतितमः
२१ मारघर्षणपरिवर्त एकविंशः
२२ अभिसंबोधनपरिवर्तो द्वाविंशः
२३ संस्तवपरिवर्तस्त्रयोविंशः
२४ त्रपुषभल्लिकपरिवर्तश्चतुर्विंशः
२५ अध्येषणापरिवर्तः पञ्चविंशः
२६ धर्मचक्रप्रवर्तनपरिवर्तः षड्‍विंशः
२७ निगमपरिवर्तः सप्तविंशः

स्वयादिसँ[सम्पादन]

पिनेया स्वापू[सम्पादन]

लिधंसा[सम्पादन]