ईश (उपनिषद्)

विकिपिडिया नं

ईश उपनिषद् वा ईशोपनिषद् छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला [१]। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख। थुकिया श्लोक मू उपनिषद्शुक्ल यजुर्वेदय् छ्य्‌लातगु खने दु।

नामाकरण[सम्पादन]

ईशोपनिषद् खँग्वः निगु संस्कृत खँग्वः ईश व उपनिषद् जाना दयावगु खँग्वः ख। थ्व खँग्वःया अर्थ ईश वा इश्वरया उपनिषद् ख। थ्व उपनिषद्‌य् इश्वर धागु द्य स्वया नं च्वेयाचु शक्ति व सकल हलिमया परम शक्तिया कथं चित्रित यानातगु दु। थ्व काव्यय् ईश्वरयात पूर्ण व सर्वशक्तिमानया स्वामीया रुप बियातगु दु।

श्लोक[सम्पादन]

थुकिया श्लोक थ्व कथं दु[२]-

.. ईशोपनिषत् ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..


ॐ शांतिः शांतिः शांतिः ..


.. अथ ईशोपनिषत् ..


ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् .

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् .. १..


कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः .

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे .. २..


असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः .

ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः .. ३..


अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् .

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति .. ४..


तदेजति तन्नैजति तद्दूरे तद्वन्तिके .

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः .. ५..


यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति .

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते .. ६..


यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः .

तत्र को मोहः कः शोक एकत्वमनुपश्यतः .. ७..


स पर्यगाच्छुक्रमकायमव्रण-

मस्नाविरँ शुद्धमपापविद्धम् .

कविर्मनीषी परिभूः स्वयम्भू-

र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः .. ८..


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते .

ततो भूय इव ते तमो य उ विद्यायाँ रताः .. ९..


अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया .

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १०..


विद्यां चाविद्यां च यस्तद्वेदोभयँ सह .

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते .. ११..


अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते .

ततो भूय इव ते तमो य उ सम्भूत्याँ रताः .. १२..


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् .

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १३..


सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह .

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते .. १४..


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् .

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये .. १५..


पूषन्नेकर्षे यम सूर्य प्राजापत्य

व्यूह रश्मीन् समूह तेजः .

यत्ते रूपं कल्याणतमं तत्ते पश्यामि

योऽसावसौ पुरुषः सोऽहमस्मि .. १६..


वायुरनिलममृतमथेदं भस्मांतँ शरीरम् .

ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर .. १७..


अग्ने नय सुपथा राये अस्मान्

विश्वानि देव वयुनानि विद्वान् .

युयोध्यस्मज्जुहुराणमेनो

भूयिष्ठां ते नमउक्तिं विधेम .. १८..


.. इति ईशोपनिषत् ..


ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..


     ॐ शांतिः शांतिः शांतिः ..

स्वयादिसँ[सम्पादन]

लिधंसा[सम्पादन]

पिनेया स्वापूत[सम्पादन]



उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म